| Singular | Dual | Plural |
Nominativo |
विभाजयिता
vibhājayitā
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितारः
vibhājayitāraḥ
|
Vocativo |
विभाजयितः
vibhājayitaḥ
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितारः
vibhājayitāraḥ
|
Acusativo |
विभाजयितारम्
vibhājayitāram
|
विभाजयितारौ
vibhājayitārau
|
विभाजयितॄन्
vibhājayitṝn
|
Instrumental |
विभाजयित्रा
vibhājayitrā
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभिः
vibhājayitṛbhiḥ
|
Dativo |
विभाजयित्रे
vibhājayitre
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभ्यः
vibhājayitṛbhyaḥ
|
Ablativo |
विभाजयितुः
vibhājayituḥ
|
विभाजयितृभ्याम्
vibhājayitṛbhyām
|
विभाजयितृभ्यः
vibhājayitṛbhyaḥ
|
Genitivo |
विभाजयितुः
vibhājayituḥ
|
विभाजयित्रोः
vibhājayitroḥ
|
विभाजयितॄणाम्
vibhājayitṝṇām
|
Locativo |
विभाजयितरि
vibhājayitari
|
विभाजयित्रोः
vibhājayitroḥ
|
विभाजयितृषु
vibhājayitṛṣu
|