Singular | Dual | Plural | |
Nominative |
विभाजयितृ
vibhājayitṛ |
विभाजयितृणी
vibhājayitṛṇī |
विभाजयितॄणि
vibhājayitṝṇi |
Vocative |
विभाजयितः
vibhājayitaḥ |
विभाजयितारौ
vibhājayitārau |
विभाजयितारः
vibhājayitāraḥ |
Accusative |
विभाजयितारम्
vibhājayitāram |
विभाजयितारौ
vibhājayitārau |
विभाजयितॄन्
vibhājayitṝn |
Instrumental |
विभाजयितृणा
vibhājayitṛṇā विभाजयित्रा vibhājayitrā |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभिः
vibhājayitṛbhiḥ |
Dative |
विभाजयितृणे
vibhājayitṛṇe विभाजयित्रे vibhājayitre |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभ्यः
vibhājayitṛbhyaḥ |
Ablative |
विभाजयितृणः
vibhājayitṛṇaḥ विभाजयितुः vibhājayituḥ |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभ्यः
vibhājayitṛbhyaḥ |
Genitive |
विभाजयितृणः
vibhājayitṛṇaḥ विभाजयितुः vibhājayituḥ |
विभाजयितृणोः
vibhājayitṛṇoḥ विभाजयित्रोः vibhājayitroḥ |
विभाजयितॄणाम्
vibhājayitṝṇām |
Locative |
विभाजयितृणि
vibhājayitṛṇi विभाजयितरि vibhājayitari |
विभाजयितृणोः
vibhājayitṛṇoḥ विभाजयित्रोः vibhājayitroḥ |
विभाजयितृषु
vibhājayitṛṣu |