Sanskrit tools

Sanskrit declension


Declension of विभाजयितृ vibhājayitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विभाजयितृ vibhājayitṛ
विभाजयितृणी vibhājayitṛṇī
विभाजयितॄणि vibhājayitṝṇi
Vocative विभाजयितः vibhājayitaḥ
विभाजयितारौ vibhājayitārau
विभाजयितारः vibhājayitāraḥ
Accusative विभाजयितारम् vibhājayitāram
विभाजयितारौ vibhājayitārau
विभाजयितॄन् vibhājayitṝn
Instrumental विभाजयितृणा vibhājayitṛṇā
विभाजयित्रा vibhājayitrā
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभिः vibhājayitṛbhiḥ
Dative विभाजयितृणे vibhājayitṛṇe
विभाजयित्रे vibhājayitre
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभ्यः vibhājayitṛbhyaḥ
Ablative विभाजयितृणः vibhājayitṛṇaḥ
विभाजयितुः vibhājayituḥ
विभाजयितृभ्याम् vibhājayitṛbhyām
विभाजयितृभ्यः vibhājayitṛbhyaḥ
Genitive विभाजयितृणः vibhājayitṛṇaḥ
विभाजयितुः vibhājayituḥ
विभाजयितृणोः vibhājayitṛṇoḥ
विभाजयित्रोः vibhājayitroḥ
विभाजयितॄणाम् vibhājayitṝṇām
Locative विभाजयितृणि vibhājayitṛṇi
विभाजयितरि vibhājayitari
विभाजयितृणोः vibhājayitṛṇoḥ
विभाजयित्रोः vibhājayitroḥ
विभाजयितृषु vibhājayitṛṣu