Singular | Dual | Plural | |
Nominativo |
विभाजयितृ
vibhājayitṛ |
विभाजयितृणी
vibhājayitṛṇī |
विभाजयितॄणि
vibhājayitṝṇi |
Vocativo |
विभाजयितः
vibhājayitaḥ |
विभाजयितारौ
vibhājayitārau |
विभाजयितारः
vibhājayitāraḥ |
Acusativo |
विभाजयितारम्
vibhājayitāram |
विभाजयितारौ
vibhājayitārau |
विभाजयितॄन्
vibhājayitṝn |
Instrumental |
विभाजयितृणा
vibhājayitṛṇā विभाजयित्रा vibhājayitrā |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभिः
vibhājayitṛbhiḥ |
Dativo |
विभाजयितृणे
vibhājayitṛṇe विभाजयित्रे vibhājayitre |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभ्यः
vibhājayitṛbhyaḥ |
Ablativo |
विभाजयितृणः
vibhājayitṛṇaḥ विभाजयितुः vibhājayituḥ |
विभाजयितृभ्याम्
vibhājayitṛbhyām |
विभाजयितृभ्यः
vibhājayitṛbhyaḥ |
Genitivo |
विभाजयितृणः
vibhājayitṛṇaḥ विभाजयितुः vibhājayituḥ |
विभाजयितृणोः
vibhājayitṛṇoḥ विभाजयित्रोः vibhājayitroḥ |
विभाजयितॄणाम्
vibhājayitṝṇām |
Locativo |
विभाजयितृणि
vibhājayitṛṇi विभाजयितरि vibhājayitari |
विभाजयितृणोः
vibhājayitṛṇoḥ विभाजयित्रोः vibhājayitroḥ |
विभाजयितृषु
vibhājayitṛṣu |