Sanskrit tools

Sanskrit declension


Declension of विभाजिता vibhājitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजिता vibhājitā
विभाजिते vibhājite
विभाजिताः vibhājitāḥ
Vocative विभाजिते vibhājite
विभाजिते vibhājite
विभाजिताः vibhājitāḥ
Accusative विभाजिताम् vibhājitām
विभाजिते vibhājite
विभाजिताः vibhājitāḥ
Instrumental विभाजितया vibhājitayā
विभाजिताभ्याम् vibhājitābhyām
विभाजिताभिः vibhājitābhiḥ
Dative विभाजितायै vibhājitāyai
विभाजिताभ्याम् vibhājitābhyām
विभाजिताभ्यः vibhājitābhyaḥ
Ablative विभाजितायाः vibhājitāyāḥ
विभाजिताभ्याम् vibhājitābhyām
विभाजिताभ्यः vibhājitābhyaḥ
Genitive विभाजितायाः vibhājitāyāḥ
विभाजितयोः vibhājitayoḥ
विभाजितानाम् vibhājitānām
Locative विभाजितायाम् vibhājitāyām
विभाजितयोः vibhājitayoḥ
विभाजितासु vibhājitāsu