| Singular | Dual | Plural |
Nominative |
विभाजिता
vibhājitā
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Vocative |
विभाजिते
vibhājite
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Accusative |
विभाजिताम्
vibhājitām
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Instrumental |
विभाजितया
vibhājitayā
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभिः
vibhājitābhiḥ
|
Dative |
विभाजितायै
vibhājitāyai
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभ्यः
vibhājitābhyaḥ
|
Ablative |
विभाजितायाः
vibhājitāyāḥ
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभ्यः
vibhājitābhyaḥ
|
Genitive |
विभाजितायाः
vibhājitāyāḥ
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितानाम्
vibhājitānām
|
Locative |
विभाजितायाम्
vibhājitāyām
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितासु
vibhājitāsu
|