| Singular | Dual | Plural |
Nominativo |
विभाजिता
vibhājitā
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Vocativo |
विभाजिते
vibhājite
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Acusativo |
विभाजिताम्
vibhājitām
|
विभाजिते
vibhājite
|
विभाजिताः
vibhājitāḥ
|
Instrumental |
विभाजितया
vibhājitayā
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभिः
vibhājitābhiḥ
|
Dativo |
विभाजितायै
vibhājitāyai
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभ्यः
vibhājitābhyaḥ
|
Ablativo |
विभाजितायाः
vibhājitāyāḥ
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजिताभ्यः
vibhājitābhyaḥ
|
Genitivo |
विभाजितायाः
vibhājitāyāḥ
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितानाम्
vibhājitānām
|
Locativo |
विभाजितायाम्
vibhājitāyām
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितासु
vibhājitāsu
|