| Singular | Dual | Plural |
Nominative |
विभाज्या
vibhājyā
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Vocative |
विभाज्ये
vibhājye
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Accusative |
विभाज्याम्
vibhājyām
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Instrumental |
विभाज्यया
vibhājyayā
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभिः
vibhājyābhiḥ
|
Dative |
विभाज्यायै
vibhājyāyai
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभ्यः
vibhājyābhyaḥ
|
Ablative |
विभाज्यायाः
vibhājyāyāḥ
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभ्यः
vibhājyābhyaḥ
|
Genitive |
विभाज्यायाः
vibhājyāyāḥ
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्यानाम्
vibhājyānām
|
Locative |
विभाज्यायाम्
vibhājyāyām
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्यासु
vibhājyāsu
|