| Singular | Dual | Plural |
Nominativo |
विभाज्या
vibhājyā
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Vocativo |
विभाज्ये
vibhājye
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Acusativo |
विभाज्याम्
vibhājyām
|
विभाज्ये
vibhājye
|
विभाज्याः
vibhājyāḥ
|
Instrumental |
विभाज्यया
vibhājyayā
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभिः
vibhājyābhiḥ
|
Dativo |
विभाज्यायै
vibhājyāyai
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभ्यः
vibhājyābhyaḥ
|
Ablativo |
विभाज्यायाः
vibhājyāyāḥ
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्याभ्यः
vibhājyābhyaḥ
|
Genitivo |
विभाज्यायाः
vibhājyāyāḥ
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्यानाम्
vibhājyānām
|
Locativo |
विभाज्यायाम्
vibhājyāyām
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्यासु
vibhājyāsu
|