Singular | Dual | Plural | |
Nominative |
विभग्ना
vibhagnā |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Vocative |
विभग्ने
vibhagne |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Accusative |
विभग्नाम्
vibhagnām |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Instrumental |
विभग्नया
vibhagnayā |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभिः
vibhagnābhiḥ |
Dative |
विभग्नायै
vibhagnāyai |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभ्यः
vibhagnābhyaḥ |
Ablative |
विभग्नायाः
vibhagnāyāḥ |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभ्यः
vibhagnābhyaḥ |
Genitive |
विभग्नायाः
vibhagnāyāḥ |
विभग्नयोः
vibhagnayoḥ |
विभग्नानाम्
vibhagnānām |
Locative |
विभग्नायाम्
vibhagnāyām |
विभग्नयोः
vibhagnayoḥ |
विभग्नासु
vibhagnāsu |