Sanskrit tools

Sanskrit declension


Declension of विभग्ना vibhagnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभग्ना vibhagnā
विभग्ने vibhagne
विभग्नाः vibhagnāḥ
Vocative विभग्ने vibhagne
विभग्ने vibhagne
विभग्नाः vibhagnāḥ
Accusative विभग्नाम् vibhagnām
विभग्ने vibhagne
विभग्नाः vibhagnāḥ
Instrumental विभग्नया vibhagnayā
विभग्नाभ्याम् vibhagnābhyām
विभग्नाभिः vibhagnābhiḥ
Dative विभग्नायै vibhagnāyai
विभग्नाभ्याम् vibhagnābhyām
विभग्नाभ्यः vibhagnābhyaḥ
Ablative विभग्नायाः vibhagnāyāḥ
विभग्नाभ्याम् vibhagnābhyām
विभग्नाभ्यः vibhagnābhyaḥ
Genitive विभग्नायाः vibhagnāyāḥ
विभग्नयोः vibhagnayoḥ
विभग्नानाम् vibhagnānām
Locative विभग्नायाम् vibhagnāyām
विभग्नयोः vibhagnayoḥ
विभग्नासु vibhagnāsu