Singular | Dual | Plural | |
Nominativo |
विभग्ना
vibhagnā |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Vocativo |
विभग्ने
vibhagne |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Acusativo |
विभग्नाम्
vibhagnām |
विभग्ने
vibhagne |
विभग्नाः
vibhagnāḥ |
Instrumental |
विभग्नया
vibhagnayā |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभिः
vibhagnābhiḥ |
Dativo |
विभग्नायै
vibhagnāyai |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभ्यः
vibhagnābhyaḥ |
Ablativo |
विभग्नायाः
vibhagnāyāḥ |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नाभ्यः
vibhagnābhyaḥ |
Genitivo |
विभग्नायाः
vibhagnāyāḥ |
विभग्नयोः
vibhagnayoḥ |
विभग्नानाम्
vibhagnānām |
Locativo |
विभग्नायाम्
vibhagnāyām |
विभग्नयोः
vibhagnayoḥ |
विभग्नासु
vibhagnāsu |