Sanskrit tools

Sanskrit declension


Declension of विभङ्ग vibhaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभङ्गः vibhaṅgaḥ
विभङ्गौ vibhaṅgau
विभङ्गाः vibhaṅgāḥ
Vocative विभङ्ग vibhaṅga
विभङ्गौ vibhaṅgau
विभङ्गाः vibhaṅgāḥ
Accusative विभङ्गम् vibhaṅgam
विभङ्गौ vibhaṅgau
विभङ्गान् vibhaṅgān
Instrumental विभङ्गेन vibhaṅgena
विभङ्गाभ्याम् vibhaṅgābhyām
विभङ्गैः vibhaṅgaiḥ
Dative विभङ्गाय vibhaṅgāya
विभङ्गाभ्याम् vibhaṅgābhyām
विभङ्गेभ्यः vibhaṅgebhyaḥ
Ablative विभङ्गात् vibhaṅgāt
विभङ्गाभ्याम् vibhaṅgābhyām
विभङ्गेभ्यः vibhaṅgebhyaḥ
Genitive विभङ्गस्य vibhaṅgasya
विभङ्गयोः vibhaṅgayoḥ
विभङ्गानाम् vibhaṅgānām
Locative विभङ्गे vibhaṅge
विभङ्गयोः vibhaṅgayoḥ
विभङ्गेषु vibhaṅgeṣu