Singular | Dual | Plural | |
Nominativo |
विभङ्गः
vibhaṅgaḥ |
विभङ्गौ
vibhaṅgau |
विभङ्गाः
vibhaṅgāḥ |
Vocativo |
विभङ्ग
vibhaṅga |
विभङ्गौ
vibhaṅgau |
विभङ्गाः
vibhaṅgāḥ |
Acusativo |
विभङ्गम्
vibhaṅgam |
विभङ्गौ
vibhaṅgau |
विभङ्गान्
vibhaṅgān |
Instrumental |
विभङ्गेन
vibhaṅgena |
विभङ्गाभ्याम्
vibhaṅgābhyām |
विभङ्गैः
vibhaṅgaiḥ |
Dativo |
विभङ्गाय
vibhaṅgāya |
विभङ्गाभ्याम्
vibhaṅgābhyām |
विभङ्गेभ्यः
vibhaṅgebhyaḥ |
Ablativo |
विभङ्गात्
vibhaṅgāt |
विभङ्गाभ्याम्
vibhaṅgābhyām |
विभङ्गेभ्यः
vibhaṅgebhyaḥ |
Genitivo |
विभङ्गस्य
vibhaṅgasya |
विभङ्गयोः
vibhaṅgayoḥ |
विभङ्गानाम्
vibhaṅgānām |
Locativo |
विभङ्गे
vibhaṅge |
विभङ्गयोः
vibhaṅgayoḥ |
विभङ्गेषु
vibhaṅgeṣu |