Sanskrit tools

Sanskrit declension


Declension of विभङ्गिन् vibhaṅgin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative विभङ्गी vibhaṅgī
विभङ्गिनौ vibhaṅginau
विभङ्गिनः vibhaṅginaḥ
Vocative विभङ्गिन् vibhaṅgin
विभङ्गिनौ vibhaṅginau
विभङ्गिनः vibhaṅginaḥ
Accusative विभङ्गिनम् vibhaṅginam
विभङ्गिनौ vibhaṅginau
विभङ्गिनः vibhaṅginaḥ
Instrumental विभङ्गिना vibhaṅginā
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभिः vibhaṅgibhiḥ
Dative विभङ्गिने vibhaṅgine
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभ्यः vibhaṅgibhyaḥ
Ablative विभङ्गिनः vibhaṅginaḥ
विभङ्गिभ्याम् vibhaṅgibhyām
विभङ्गिभ्यः vibhaṅgibhyaḥ
Genitive विभङ्गिनः vibhaṅginaḥ
विभङ्गिनोः vibhaṅginoḥ
विभङ्गिनाम् vibhaṅginām
Locative विभङ्गिनि vibhaṅgini
विभङ्गिनोः vibhaṅginoḥ
विभङ्गिषु vibhaṅgiṣu