| Singular | Dual | Plural |
| Nominative |
विभङ्गी
vibhaṅgī
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
| Vocative |
विभङ्गिन्
vibhaṅgin
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
| Accusative |
विभङ्गिनम्
vibhaṅginam
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
| Instrumental |
विभङ्गिना
vibhaṅginā
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभिः
vibhaṅgibhiḥ
|
| Dative |
विभङ्गिने
vibhaṅgine
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभ्यः
vibhaṅgibhyaḥ
|
| Ablative |
विभङ्गिनः
vibhaṅginaḥ
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभ्यः
vibhaṅgibhyaḥ
|
| Genitive |
विभङ्गिनः
vibhaṅginaḥ
|
विभङ्गिनोः
vibhaṅginoḥ
|
विभङ्गिनाम्
vibhaṅginām
|
| Locative |
विभङ्गिनि
vibhaṅgini
|
विभङ्गिनोः
vibhaṅginoḥ
|
विभङ्गिषु
vibhaṅgiṣu
|