| Singular | Dual | Plural |
Nominativo |
विभङ्गी
vibhaṅgī
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
Vocativo |
विभङ्गिन्
vibhaṅgin
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
Acusativo |
विभङ्गिनम्
vibhaṅginam
|
विभङ्गिनौ
vibhaṅginau
|
विभङ्गिनः
vibhaṅginaḥ
|
Instrumental |
विभङ्गिना
vibhaṅginā
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभिः
vibhaṅgibhiḥ
|
Dativo |
विभङ्गिने
vibhaṅgine
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभ्यः
vibhaṅgibhyaḥ
|
Ablativo |
विभङ्गिनः
vibhaṅginaḥ
|
विभङ्गिभ्याम्
vibhaṅgibhyām
|
विभङ्गिभ्यः
vibhaṅgibhyaḥ
|
Genitivo |
विभङ्गिनः
vibhaṅginaḥ
|
विभङ्गिनोः
vibhaṅginoḥ
|
विभङ्गिनाम्
vibhaṅginām
|
Locativo |
विभङ्गिनि
vibhaṅgini
|
विभङ्गिनोः
vibhaṅginoḥ
|
विभङ्गिषु
vibhaṅgiṣu
|