Sanskrit tools

Sanskrit declension


Declension of विभङ्गुर vibhaṅgura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभङ्गुरः vibhaṅguraḥ
विभङ्गुरौ vibhaṅgurau
विभङ्गुराः vibhaṅgurāḥ
Vocative विभङ्गुर vibhaṅgura
विभङ्गुरौ vibhaṅgurau
विभङ्गुराः vibhaṅgurāḥ
Accusative विभङ्गुरम् vibhaṅguram
विभङ्गुरौ vibhaṅgurau
विभङ्गुरान् vibhaṅgurān
Instrumental विभङ्गुरेण vibhaṅgureṇa
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुरैः vibhaṅguraiḥ
Dative विभङ्गुराय vibhaṅgurāya
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुरेभ्यः vibhaṅgurebhyaḥ
Ablative विभङ्गुरात् vibhaṅgurāt
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुरेभ्यः vibhaṅgurebhyaḥ
Genitive विभङ्गुरस्य vibhaṅgurasya
विभङ्गुरयोः vibhaṅgurayoḥ
विभङ्गुराणाम् vibhaṅgurāṇām
Locative विभङ्गुरे vibhaṅgure
विभङ्गुरयोः vibhaṅgurayoḥ
विभङ्गुरेषु vibhaṅgureṣu