| Singular | Dual | Plural |
Nominative |
विभङ्गुरः
vibhaṅguraḥ
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुराः
vibhaṅgurāḥ
|
Vocative |
विभङ्गुर
vibhaṅgura
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुराः
vibhaṅgurāḥ
|
Accusative |
विभङ्गुरम्
vibhaṅguram
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुरान्
vibhaṅgurān
|
Instrumental |
विभङ्गुरेण
vibhaṅgureṇa
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरैः
vibhaṅguraiḥ
|
Dative |
विभङ्गुराय
vibhaṅgurāya
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरेभ्यः
vibhaṅgurebhyaḥ
|
Ablative |
विभङ्गुरात्
vibhaṅgurāt
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरेभ्यः
vibhaṅgurebhyaḥ
|
Genitive |
विभङ्गुरस्य
vibhaṅgurasya
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुराणाम्
vibhaṅgurāṇām
|
Locative |
विभङ्गुरे
vibhaṅgure
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुरेषु
vibhaṅgureṣu
|