| Singular | Dual | Plural |
Nominativo |
विभङ्गुरः
vibhaṅguraḥ
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुराः
vibhaṅgurāḥ
|
Vocativo |
विभङ्गुर
vibhaṅgura
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुराः
vibhaṅgurāḥ
|
Acusativo |
विभङ्गुरम्
vibhaṅguram
|
विभङ्गुरौ
vibhaṅgurau
|
विभङ्गुरान्
vibhaṅgurān
|
Instrumental |
विभङ्गुरेण
vibhaṅgureṇa
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरैः
vibhaṅguraiḥ
|
Dativo |
विभङ्गुराय
vibhaṅgurāya
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरेभ्यः
vibhaṅgurebhyaḥ
|
Ablativo |
विभङ्गुरात्
vibhaṅgurāt
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुरेभ्यः
vibhaṅgurebhyaḥ
|
Genitivo |
विभङ्गुरस्य
vibhaṅgurasya
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुराणाम्
vibhaṅgurāṇām
|
Locativo |
विभङ्गुरे
vibhaṅgure
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुरेषु
vibhaṅgureṣu
|