Sanskrit tools

Sanskrit declension


Declension of विभङ्गुरा vibhaṅgurā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभङ्गुरा vibhaṅgurā
विभङ्गुरे vibhaṅgure
विभङ्गुराः vibhaṅgurāḥ
Vocative विभङ्गुरे vibhaṅgure
विभङ्गुरे vibhaṅgure
विभङ्गुराः vibhaṅgurāḥ
Accusative विभङ्गुराम् vibhaṅgurām
विभङ्गुरे vibhaṅgure
विभङ्गुराः vibhaṅgurāḥ
Instrumental विभङ्गुरया vibhaṅgurayā
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुराभिः vibhaṅgurābhiḥ
Dative विभङ्गुरायै vibhaṅgurāyai
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुराभ्यः vibhaṅgurābhyaḥ
Ablative विभङ्गुरायाः vibhaṅgurāyāḥ
विभङ्गुराभ्याम् vibhaṅgurābhyām
विभङ्गुराभ्यः vibhaṅgurābhyaḥ
Genitive विभङ्गुरायाः vibhaṅgurāyāḥ
विभङ्गुरयोः vibhaṅgurayoḥ
विभङ्गुराणाम् vibhaṅgurāṇām
Locative विभङ्गुरायाम् vibhaṅgurāyām
विभङ्गुरयोः vibhaṅgurayoḥ
विभङ्गुरासु vibhaṅgurāsu