| Singular | Dual | Plural |
Nominative |
विभङ्गुरा
vibhaṅgurā
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Vocative |
विभङ्गुरे
vibhaṅgure
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Accusative |
विभङ्गुराम्
vibhaṅgurām
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Instrumental |
विभङ्गुरया
vibhaṅgurayā
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभिः
vibhaṅgurābhiḥ
|
Dative |
विभङ्गुरायै
vibhaṅgurāyai
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभ्यः
vibhaṅgurābhyaḥ
|
Ablative |
विभङ्गुरायाः
vibhaṅgurāyāḥ
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभ्यः
vibhaṅgurābhyaḥ
|
Genitive |
विभङ्गुरायाः
vibhaṅgurāyāḥ
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुराणाम्
vibhaṅgurāṇām
|
Locative |
विभङ्गुरायाम्
vibhaṅgurāyām
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुरासु
vibhaṅgurāsu
|