| Singular | Dual | Plural |
Nominativo |
विभङ्गुरा
vibhaṅgurā
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Vocativo |
विभङ्गुरे
vibhaṅgure
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Acusativo |
विभङ्गुराम्
vibhaṅgurām
|
विभङ्गुरे
vibhaṅgure
|
विभङ्गुराः
vibhaṅgurāḥ
|
Instrumental |
विभङ्गुरया
vibhaṅgurayā
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभिः
vibhaṅgurābhiḥ
|
Dativo |
विभङ्गुरायै
vibhaṅgurāyai
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभ्यः
vibhaṅgurābhyaḥ
|
Ablativo |
विभङ्गुरायाः
vibhaṅgurāyāḥ
|
विभङ्गुराभ्याम्
vibhaṅgurābhyām
|
विभङ्गुराभ्यः
vibhaṅgurābhyaḥ
|
Genitivo |
विभङ्गुरायाः
vibhaṅgurāyāḥ
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुराणाम्
vibhaṅgurāṇām
|
Locativo |
विभङ्गुरायाम्
vibhaṅgurāyām
|
विभङ्गुरयोः
vibhaṅgurayoḥ
|
विभङ्गुरासु
vibhaṅgurāsu
|