Sanskrit tools

Sanskrit declension


Declension of विभाकरशर्मन् vibhākaraśarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विभाकरशर्मा vibhākaraśarmā
विभाकरशर्माणौ vibhākaraśarmāṇau
विभाकरशर्माणः vibhākaraśarmāṇaḥ
Vocative विभाकरशर्मन् vibhākaraśarman
विभाकरशर्माणौ vibhākaraśarmāṇau
विभाकरशर्माणः vibhākaraśarmāṇaḥ
Accusative विभाकरशर्माणम् vibhākaraśarmāṇam
विभाकरशर्माणौ vibhākaraśarmāṇau
विभाकरशर्मणः vibhākaraśarmaṇaḥ
Instrumental विभाकरशर्मणा vibhākaraśarmaṇā
विभाकरशर्मभ्याम् vibhākaraśarmabhyām
विभाकरशर्मभिः vibhākaraśarmabhiḥ
Dative विभाकरशर्मणे vibhākaraśarmaṇe
विभाकरशर्मभ्याम् vibhākaraśarmabhyām
विभाकरशर्मभ्यः vibhākaraśarmabhyaḥ
Ablative विभाकरशर्मणः vibhākaraśarmaṇaḥ
विभाकरशर्मभ्याम् vibhākaraśarmabhyām
विभाकरशर्मभ्यः vibhākaraśarmabhyaḥ
Genitive विभाकरशर्मणः vibhākaraśarmaṇaḥ
विभाकरशर्मणोः vibhākaraśarmaṇoḥ
विभाकरशर्मणाम् vibhākaraśarmaṇām
Locative विभाकरशर्मणि vibhākaraśarmaṇi
विभाकरशर्मणोः vibhākaraśarmaṇoḥ
विभाकरशर्मसु vibhākaraśarmasu