| Singular | Dual | Plural |
Nominativo |
विभाकरशर्मा
vibhākaraśarmā
|
विभाकरशर्माणौ
vibhākaraśarmāṇau
|
विभाकरशर्माणः
vibhākaraśarmāṇaḥ
|
Vocativo |
विभाकरशर्मन्
vibhākaraśarman
|
विभाकरशर्माणौ
vibhākaraśarmāṇau
|
विभाकरशर्माणः
vibhākaraśarmāṇaḥ
|
Acusativo |
विभाकरशर्माणम्
vibhākaraśarmāṇam
|
विभाकरशर्माणौ
vibhākaraśarmāṇau
|
विभाकरशर्मणः
vibhākaraśarmaṇaḥ
|
Instrumental |
विभाकरशर्मणा
vibhākaraśarmaṇā
|
विभाकरशर्मभ्याम्
vibhākaraśarmabhyām
|
विभाकरशर्मभिः
vibhākaraśarmabhiḥ
|
Dativo |
विभाकरशर्मणे
vibhākaraśarmaṇe
|
विभाकरशर्मभ्याम्
vibhākaraśarmabhyām
|
विभाकरशर्मभ्यः
vibhākaraśarmabhyaḥ
|
Ablativo |
विभाकरशर्मणः
vibhākaraśarmaṇaḥ
|
विभाकरशर्मभ्याम्
vibhākaraśarmabhyām
|
विभाकरशर्मभ्यः
vibhākaraśarmabhyaḥ
|
Genitivo |
विभाकरशर्मणः
vibhākaraśarmaṇaḥ
|
विभाकरशर्मणोः
vibhākaraśarmaṇoḥ
|
विभाकरशर्मणाम्
vibhākaraśarmaṇām
|
Locativo |
विभाकरशर्मणि
vibhākaraśarmaṇi
|
विभाकरशर्मणोः
vibhākaraśarmaṇoḥ
|
विभाकरशर्मसु
vibhākaraśarmasu
|