Singular | Dual | Plural | |
Nominative |
विभावसुः
vibhāvasuḥ |
विभावसू
vibhāvasū |
विभावसवः
vibhāvasavaḥ |
Vocative |
विभावसो
vibhāvaso |
विभावसू
vibhāvasū |
विभावसवः
vibhāvasavaḥ |
Accusative |
विभावसुम्
vibhāvasum |
विभावसू
vibhāvasū |
विभावसूः
vibhāvasūḥ |
Instrumental |
विभावस्वा
vibhāvasvā |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभिः
vibhāvasubhiḥ |
Dative |
विभावसवे
vibhāvasave विभावस्वै vibhāvasvai |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Ablative |
विभावसोः
vibhāvasoḥ विभावस्वाः vibhāvasvāḥ |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Genitive |
विभावसोः
vibhāvasoḥ विभावस्वाः vibhāvasvāḥ |
विभावस्वोः
vibhāvasvoḥ |
विभावसूनाम्
vibhāvasūnām |
Locative |
विभावसौ
vibhāvasau विभावस्वाम् vibhāvasvām |
विभावस्वोः
vibhāvasvoḥ |
विभावसुषु
vibhāvasuṣu |