Sanskrit tools

Sanskrit declension


Declension of विभावसु vibhāvasu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावसुः vibhāvasuḥ
विभावसू vibhāvasū
विभावसवः vibhāvasavaḥ
Vocative विभावसो vibhāvaso
विभावसू vibhāvasū
विभावसवः vibhāvasavaḥ
Accusative विभावसुम् vibhāvasum
विभावसू vibhāvasū
विभावसूः vibhāvasūḥ
Instrumental विभावस्वा vibhāvasvā
विभावसुभ्याम् vibhāvasubhyām
विभावसुभिः vibhāvasubhiḥ
Dative विभावसवे vibhāvasave
विभावस्वै vibhāvasvai
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Ablative विभावसोः vibhāvasoḥ
विभावस्वाः vibhāvasvāḥ
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Genitive विभावसोः vibhāvasoḥ
विभावस्वाः vibhāvasvāḥ
विभावस्वोः vibhāvasvoḥ
विभावसूनाम् vibhāvasūnām
Locative विभावसौ vibhāvasau
विभावस्वाम् vibhāvasvām
विभावस्वोः vibhāvasvoḥ
विभावसुषु vibhāvasuṣu