Singular | Dual | Plural | |
Nominativo |
विभावसुः
vibhāvasuḥ |
विभावसू
vibhāvasū |
विभावसवः
vibhāvasavaḥ |
Vocativo |
विभावसो
vibhāvaso |
विभावसू
vibhāvasū |
विभावसवः
vibhāvasavaḥ |
Acusativo |
विभावसुम्
vibhāvasum |
विभावसू
vibhāvasū |
विभावसूः
vibhāvasūḥ |
Instrumental |
विभावस्वा
vibhāvasvā |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभिः
vibhāvasubhiḥ |
Dativo |
विभावसवे
vibhāvasave विभावस्वै vibhāvasvai |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Ablativo |
विभावसोः
vibhāvasoḥ विभावस्वाः vibhāvasvāḥ |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Genitivo |
विभावसोः
vibhāvasoḥ विभावस्वाः vibhāvasvāḥ |
विभावस्वोः
vibhāvasvoḥ |
विभावसूनाम्
vibhāvasūnām |
Locativo |
विभावसौ
vibhāvasau विभावस्वाम् vibhāvasvām |
विभावस्वोः
vibhāvasvoḥ |
विभावसुषु
vibhāvasuṣu |