| Singular | Dual | Plural |
Nominative |
विभावस्वी
vibhāvasvī
|
विभावस्व्यौ
vibhāvasvyau
|
विभावस्व्यः
vibhāvasvyaḥ
|
Vocative |
विभावस्वि
vibhāvasvi
|
विभावस्व्यौ
vibhāvasvyau
|
विभावस्व्यः
vibhāvasvyaḥ
|
Accusative |
विभावस्वीम्
vibhāvasvīm
|
विभावस्व्यौ
vibhāvasvyau
|
विभावस्वीः
vibhāvasvīḥ
|
Instrumental |
विभावस्व्या
vibhāvasvyā
|
विभावस्वीभ्याम्
vibhāvasvībhyām
|
विभावस्वीभिः
vibhāvasvībhiḥ
|
Dative |
विभावस्व्यै
vibhāvasvyai
|
विभावस्वीभ्याम्
vibhāvasvībhyām
|
विभावस्वीभ्यः
vibhāvasvībhyaḥ
|
Ablative |
विभावस्व्याः
vibhāvasvyāḥ
|
विभावस्वीभ्याम्
vibhāvasvībhyām
|
विभावस्वीभ्यः
vibhāvasvībhyaḥ
|
Genitive |
विभावस्व्याः
vibhāvasvyāḥ
|
विभावस्व्योः
vibhāvasvyoḥ
|
विभावस्वीनाम्
vibhāvasvīnām
|
Locative |
विभावस्व्याम्
vibhāvasvyām
|
विभावस्व्योः
vibhāvasvyoḥ
|
विभावस्वीषु
vibhāvasvīṣu
|