Sanskrit tools

Sanskrit declension


Declension of विभावस्वी vibhāvasvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विभावस्वी vibhāvasvī
विभावस्व्यौ vibhāvasvyau
विभावस्व्यः vibhāvasvyaḥ
Vocative विभावस्वि vibhāvasvi
विभावस्व्यौ vibhāvasvyau
विभावस्व्यः vibhāvasvyaḥ
Accusative विभावस्वीम् vibhāvasvīm
विभावस्व्यौ vibhāvasvyau
विभावस्वीः vibhāvasvīḥ
Instrumental विभावस्व्या vibhāvasvyā
विभावस्वीभ्याम् vibhāvasvībhyām
विभावस्वीभिः vibhāvasvībhiḥ
Dative विभावस्व्यै vibhāvasvyai
विभावस्वीभ्याम् vibhāvasvībhyām
विभावस्वीभ्यः vibhāvasvībhyaḥ
Ablative विभावस्व्याः vibhāvasvyāḥ
विभावस्वीभ्याम् vibhāvasvībhyām
विभावस्वीभ्यः vibhāvasvībhyaḥ
Genitive विभावस्व्याः vibhāvasvyāḥ
विभावस्व्योः vibhāvasvyoḥ
विभावस्वीनाम् vibhāvasvīnām
Locative विभावस्व्याम् vibhāvasvyām
विभावस्व्योः vibhāvasvyoḥ
विभावस्वीषु vibhāvasvīṣu