Sanskrit tools

Sanskrit declension


Declension of विभावसु vibhāvasu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावसु vibhāvasu
विभावसुनी vibhāvasunī
विभावसूनि vibhāvasūni
Vocative विभावसो vibhāvaso
विभावसु vibhāvasu
विभावसुनी vibhāvasunī
विभावसूनि vibhāvasūni
Accusative विभावसु vibhāvasu
विभावसुनी vibhāvasunī
विभावसूनि vibhāvasūni
Instrumental विभावसुना vibhāvasunā
विभावसुभ्याम् vibhāvasubhyām
विभावसुभिः vibhāvasubhiḥ
Dative विभावसुने vibhāvasune
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Ablative विभावसुनः vibhāvasunaḥ
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Genitive विभावसुनः vibhāvasunaḥ
विभावसुनोः vibhāvasunoḥ
विभावसूनाम् vibhāvasūnām
Locative विभावसुनि vibhāvasuni
विभावसुनोः vibhāvasunoḥ
विभावसुषु vibhāvasuṣu