Singular | Dual | Plural | |
Nominative |
विभावसु
vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Vocative |
विभावसो
vibhāvaso विभावसु vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Accusative |
विभावसु
vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Instrumental |
विभावसुना
vibhāvasunā |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभिः
vibhāvasubhiḥ |
Dative |
विभावसुने
vibhāvasune |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Ablative |
विभावसुनः
vibhāvasunaḥ |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Genitive |
विभावसुनः
vibhāvasunaḥ |
विभावसुनोः
vibhāvasunoḥ |
विभावसूनाम्
vibhāvasūnām |
Locative |
विभावसुनि
vibhāvasuni |
विभावसुनोः
vibhāvasunoḥ |
विभावसुषु
vibhāvasuṣu |