Singular | Dual | Plural | |
Nominativo |
विभावसु
vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Vocativo |
विभावसो
vibhāvaso विभावसु vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Acusativo |
विभावसु
vibhāvasu |
विभावसुनी
vibhāvasunī |
विभावसूनि
vibhāvasūni |
Instrumental |
विभावसुना
vibhāvasunā |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभिः
vibhāvasubhiḥ |
Dativo |
विभावसुने
vibhāvasune |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Ablativo |
विभावसुनः
vibhāvasunaḥ |
विभावसुभ्याम्
vibhāvasubhyām |
विभावसुभ्यः
vibhāvasubhyaḥ |
Genitivo |
विभावसुनः
vibhāvasunaḥ |
विभावसुनोः
vibhāvasunoḥ |
विभावसूनाम्
vibhāvasūnām |
Locativo |
विभावसुनि
vibhāvasuni |
विभावसुनोः
vibhāvasunoḥ |
विभावसुषु
vibhāvasuṣu |