| Singular | Dual | Plural |
Nominative |
विभावसुः
vibhāvasuḥ
|
विभावसू
vibhāvasū
|
विभावसवः
vibhāvasavaḥ
|
Vocative |
विभावसो
vibhāvaso
|
विभावसू
vibhāvasū
|
विभावसवः
vibhāvasavaḥ
|
Accusative |
विभावसुम्
vibhāvasum
|
विभावसू
vibhāvasū
|
विभावसून्
vibhāvasūn
|
Instrumental |
विभावसुना
vibhāvasunā
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभिः
vibhāvasubhiḥ
|
Dative |
विभावसवे
vibhāvasave
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभ्यः
vibhāvasubhyaḥ
|
Ablative |
विभावसोः
vibhāvasoḥ
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभ्यः
vibhāvasubhyaḥ
|
Genitive |
विभावसोः
vibhāvasoḥ
|
विभावस्वोः
vibhāvasvoḥ
|
विभावसूनाम्
vibhāvasūnām
|
Locative |
विभावसौ
vibhāvasau
|
विभावस्वोः
vibhāvasvoḥ
|
विभावसुषु
vibhāvasuṣu
|