Sanskrit tools

Sanskrit declension


Declension of विभावसु vibhāvasu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावसुः vibhāvasuḥ
विभावसू vibhāvasū
विभावसवः vibhāvasavaḥ
Vocative विभावसो vibhāvaso
विभावसू vibhāvasū
विभावसवः vibhāvasavaḥ
Accusative विभावसुम् vibhāvasum
विभावसू vibhāvasū
विभावसून् vibhāvasūn
Instrumental विभावसुना vibhāvasunā
विभावसुभ्याम् vibhāvasubhyām
विभावसुभिः vibhāvasubhiḥ
Dative विभावसवे vibhāvasave
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Ablative विभावसोः vibhāvasoḥ
विभावसुभ्याम् vibhāvasubhyām
विभावसुभ्यः vibhāvasubhyaḥ
Genitive विभावसोः vibhāvasoḥ
विभावस्वोः vibhāvasvoḥ
विभावसूनाम् vibhāvasūnām
Locative विभावसौ vibhāvasau
विभावस्वोः vibhāvasvoḥ
विभावसुषु vibhāvasuṣu