| Singular | Dual | Plural |
Nominativo |
विभावसुः
vibhāvasuḥ
|
विभावसू
vibhāvasū
|
विभावसवः
vibhāvasavaḥ
|
Vocativo |
विभावसो
vibhāvaso
|
विभावसू
vibhāvasū
|
विभावसवः
vibhāvasavaḥ
|
Acusativo |
विभावसुम्
vibhāvasum
|
विभावसू
vibhāvasū
|
विभावसून्
vibhāvasūn
|
Instrumental |
विभावसुना
vibhāvasunā
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभिः
vibhāvasubhiḥ
|
Dativo |
विभावसवे
vibhāvasave
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभ्यः
vibhāvasubhyaḥ
|
Ablativo |
विभावसोः
vibhāvasoḥ
|
विभावसुभ्याम्
vibhāvasubhyām
|
विभावसुभ्यः
vibhāvasubhyaḥ
|
Genitivo |
विभावसोः
vibhāvasoḥ
|
विभावस्वोः
vibhāvasvoḥ
|
विभावसूनाम्
vibhāvasūnām
|
Locativo |
विभावसौ
vibhāvasau
|
विभावस्वोः
vibhāvasvoḥ
|
विभावसुषु
vibhāvasuṣu
|