Singular | Dual | Plural | |
Nominative |
विभात्
vibhāt |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
Vocative |
विभात्
vibhāt |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
Accusative |
विभातम्
vibhātam |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
Instrumental |
विभाता
vibhātā |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भिः
vibhādbhiḥ |
Dative |
विभाते
vibhāte |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
Ablative |
विभातः
vibhātaḥ |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
Genitive |
विभातः
vibhātaḥ |
विभातोः
vibhātoḥ |
विभाताम्
vibhātām |
Locative |
विभाति
vibhāti |
विभातोः
vibhātoḥ |
विभात्सु
vibhātsu |