Sanskrit tools

Sanskrit declension


Declension of विभात् vibhāt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative विभात् vibhāt
विभातौ vibhātau
विभातः vibhātaḥ
Vocative विभात् vibhāt
विभातौ vibhātau
विभातः vibhātaḥ
Accusative विभातम् vibhātam
विभातौ vibhātau
विभातः vibhātaḥ
Instrumental विभाता vibhātā
विभाद्भ्याम् vibhādbhyām
विभाद्भिः vibhādbhiḥ
Dative विभाते vibhāte
विभाद्भ्याम् vibhādbhyām
विभाद्भ्यः vibhādbhyaḥ
Ablative विभातः vibhātaḥ
विभाद्भ्याम् vibhādbhyām
विभाद्भ्यः vibhādbhyaḥ
Genitive विभातः vibhātaḥ
विभातोः vibhātoḥ
विभाताम् vibhātām
Locative विभाति vibhāti
विभातोः vibhātoḥ
विभात्सु vibhātsu