| Singular | Dual | Plural | |
| Nominativo |
विभात्
vibhāt |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
| Vocativo |
विभात्
vibhāt |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
| Acusativo |
विभातम्
vibhātam |
विभातौ
vibhātau |
विभातः
vibhātaḥ |
| Instrumental |
विभाता
vibhātā |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भिः
vibhādbhiḥ |
| Dativo |
विभाते
vibhāte |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
| Ablativo |
विभातः
vibhātaḥ |
विभाद्भ्याम्
vibhādbhyām |
विभाद्भ्यः
vibhādbhyaḥ |
| Genitivo |
विभातः
vibhātaḥ |
विभातोः
vibhātoḥ |
विभाताम्
vibhātām |
| Locativo |
विभाति
vibhāti |
विभातोः
vibhātoḥ |
विभात्सु
vibhātsu |