Singular | Dual | Plural | |
Nominative |
विभावा
vibhāvā |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Vocative |
विभावे
vibhāve |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Accusative |
विभावाम्
vibhāvām |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Instrumental |
विभावया
vibhāvayā |
विभावाभ्याम्
vibhāvābhyām |
विभावाभिः
vibhāvābhiḥ |
Dative |
विभावायै
vibhāvāyai |
विभावाभ्याम्
vibhāvābhyām |
विभावाभ्यः
vibhāvābhyaḥ |
Ablative |
विभावायाः
vibhāvāyāḥ |
विभावाभ्याम्
vibhāvābhyām |
विभावाभ्यः
vibhāvābhyaḥ |
Genitive |
विभावायाः
vibhāvāyāḥ |
विभावयोः
vibhāvayoḥ |
विभावानाम्
vibhāvānām |
Locative |
विभावायाम्
vibhāvāyām |
विभावयोः
vibhāvayoḥ |
विभावासु
vibhāvāsu |