Sanskrit tools

Sanskrit declension


Declension of विभावा vibhāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावा vibhāvā
विभावे vibhāve
विभावाः vibhāvāḥ
Vocative विभावे vibhāve
विभावे vibhāve
विभावाः vibhāvāḥ
Accusative विभावाम् vibhāvām
विभावे vibhāve
विभावाः vibhāvāḥ
Instrumental विभावया vibhāvayā
विभावाभ्याम् vibhāvābhyām
विभावाभिः vibhāvābhiḥ
Dative विभावायै vibhāvāyai
विभावाभ्याम् vibhāvābhyām
विभावाभ्यः vibhāvābhyaḥ
Ablative विभावायाः vibhāvāyāḥ
विभावाभ्याम् vibhāvābhyām
विभावाभ्यः vibhāvābhyaḥ
Genitive विभावायाः vibhāvāyāḥ
विभावयोः vibhāvayoḥ
विभावानाम् vibhāvānām
Locative विभावायाम् vibhāvāyām
विभावयोः vibhāvayoḥ
विभावासु vibhāvāsu