Singular | Dual | Plural | |
Nominativo |
विभावा
vibhāvā |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Vocativo |
विभावे
vibhāve |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Acusativo |
विभावाम्
vibhāvām |
विभावे
vibhāve |
विभावाः
vibhāvāḥ |
Instrumental |
विभावया
vibhāvayā |
विभावाभ्याम्
vibhāvābhyām |
विभावाभिः
vibhāvābhiḥ |
Dativo |
विभावायै
vibhāvāyai |
विभावाभ्याम्
vibhāvābhyām |
विभावाभ्यः
vibhāvābhyaḥ |
Ablativo |
विभावायाः
vibhāvāyāḥ |
विभावाभ्याम्
vibhāvābhyām |
विभावाभ्यः
vibhāvābhyaḥ |
Genitivo |
विभावायाः
vibhāvāyāḥ |
विभावयोः
vibhāvayoḥ |
विभावानाम्
vibhāvānām |
Locativo |
विभावायाम्
vibhāvāyām |
विभावयोः
vibhāvayoḥ |
विभावासु
vibhāvāsu |