Sanskrit tools

Sanskrit declension


Declension of विभावन् vibhāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative विभाव vibhāva
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Vocative विभाव vibhāva
विभावन् vibhāvan
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Accusative विभाव vibhāva
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Instrumental विभाव्ना vibhāvnā
विभावभ्याम् vibhāvabhyām
विभावभिः vibhāvabhiḥ
Dative विभाव्ने vibhāvne
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Ablative विभाव्नः vibhāvnaḥ
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Genitive विभाव्नः vibhāvnaḥ
विभाव्नोः vibhāvnoḥ
विभाव्नाम् vibhāvnām
Locative विभाव्नि vibhāvni
विभावनि vibhāvani
विभाव्नोः vibhāvnoḥ
विभावसु vibhāvasu