Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विभावन् vibhāvan, n.

Referência(s) (em inglês): Müller p. 86, §191 - .
SingularDualPlural
Nominativo विभाव vibhāva
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Vocativo विभाव vibhāva
विभावन् vibhāvan
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Acusativo विभाव vibhāva
विभाव्नी vibhāvnī
विभावनी vibhāvanī
विभावानि vibhāvāni
Instrumental विभाव्ना vibhāvnā
विभावभ्याम् vibhāvabhyām
विभावभिः vibhāvabhiḥ
Dativo विभाव्ने vibhāvne
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Ablativo विभाव्नः vibhāvnaḥ
विभावभ्याम् vibhāvabhyām
विभावभ्यः vibhāvabhyaḥ
Genitivo विभाव्नः vibhāvnaḥ
विभाव्नोः vibhāvnoḥ
विभाव्नाम् vibhāvnām
Locativo विभाव्नि vibhāvni
विभावनि vibhāvani
विभाव्नोः vibhāvnoḥ
विभावसु vibhāvasu