| Singular | Dual | Plural |
Nominative |
विभावरी
vibhāvarī
|
विभावर्यौ
vibhāvaryau
|
विभावर्यः
vibhāvaryaḥ
|
Vocative |
विभावरि
vibhāvari
|
विभावर्यौ
vibhāvaryau
|
विभावर्यः
vibhāvaryaḥ
|
Accusative |
विभावरीम्
vibhāvarīm
|
विभावर्यौ
vibhāvaryau
|
विभावरीः
vibhāvarīḥ
|
Instrumental |
विभावर्या
vibhāvaryā
|
विभावरीभ्याम्
vibhāvarībhyām
|
विभावरीभिः
vibhāvarībhiḥ
|
Dative |
विभावर्यै
vibhāvaryai
|
विभावरीभ्याम्
vibhāvarībhyām
|
विभावरीभ्यः
vibhāvarībhyaḥ
|
Ablative |
विभावर्याः
vibhāvaryāḥ
|
विभावरीभ्याम्
vibhāvarībhyām
|
विभावरीभ्यः
vibhāvarībhyaḥ
|
Genitive |
विभावर्याः
vibhāvaryāḥ
|
विभावर्योः
vibhāvaryoḥ
|
विभावरीणाम्
vibhāvarīṇām
|
Locative |
विभावर्याम्
vibhāvaryām
|
विभावर्योः
vibhāvaryoḥ
|
विभावरीषु
vibhāvarīṣu
|