Sanskrit tools

Sanskrit declension


Declension of विमलप्रभ vimalaprabha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलप्रभः vimalaprabhaḥ
विमलप्रभौ vimalaprabhau
विमलप्रभाः vimalaprabhāḥ
Vocative विमलप्रभ vimalaprabha
विमलप्रभौ vimalaprabhau
विमलप्रभाः vimalaprabhāḥ
Accusative विमलप्रभम् vimalaprabham
विमलप्रभौ vimalaprabhau
विमलप्रभान् vimalaprabhān
Instrumental विमलप्रभेण vimalaprabheṇa
विमलप्रभाभ्याम् vimalaprabhābhyām
विमलप्रभैः vimalaprabhaiḥ
Dative विमलप्रभाय vimalaprabhāya
विमलप्रभाभ्याम् vimalaprabhābhyām
विमलप्रभेभ्यः vimalaprabhebhyaḥ
Ablative विमलप्रभात् vimalaprabhāt
विमलप्रभाभ्याम् vimalaprabhābhyām
विमलप्रभेभ्यः vimalaprabhebhyaḥ
Genitive विमलप्रभस्य vimalaprabhasya
विमलप्रभयोः vimalaprabhayoḥ
विमलप्रभाणाम् vimalaprabhāṇām
Locative विमलप्रभे vimalaprabhe
विमलप्रभयोः vimalaprabhayoḥ
विमलप्रभेषु vimalaprabheṣu