| Singular | Dual | Plural |
Nominativo |
विमलप्रभः
vimalaprabhaḥ
|
विमलप्रभौ
vimalaprabhau
|
विमलप्रभाः
vimalaprabhāḥ
|
Vocativo |
विमलप्रभ
vimalaprabha
|
विमलप्रभौ
vimalaprabhau
|
विमलप्रभाः
vimalaprabhāḥ
|
Acusativo |
विमलप्रभम्
vimalaprabham
|
विमलप्रभौ
vimalaprabhau
|
विमलप्रभान्
vimalaprabhān
|
Instrumental |
विमलप्रभेण
vimalaprabheṇa
|
विमलप्रभाभ्याम्
vimalaprabhābhyām
|
विमलप्रभैः
vimalaprabhaiḥ
|
Dativo |
विमलप्रभाय
vimalaprabhāya
|
विमलप्रभाभ्याम्
vimalaprabhābhyām
|
विमलप्रभेभ्यः
vimalaprabhebhyaḥ
|
Ablativo |
विमलप्रभात्
vimalaprabhāt
|
विमलप्रभाभ्याम्
vimalaprabhābhyām
|
विमलप्रभेभ्यः
vimalaprabhebhyaḥ
|
Genitivo |
विमलप्रभस्य
vimalaprabhasya
|
विमलप्रभयोः
vimalaprabhayoḥ
|
विमलप्रभाणाम्
vimalaprabhāṇām
|
Locativo |
विमलप्रभे
vimalaprabhe
|
विमलप्रभयोः
vimalaprabhayoḥ
|
विमलप्रभेषु
vimalaprabheṣu
|