| Singular | Dual | Plural |
Nominative |
विमलप्रश्नोत्तरमाला
vimalapraśnottaramālā
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Vocative |
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Accusative |
विमलप्रश्नोत्तरमालाम्
vimalapraśnottaramālām
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Instrumental |
विमलप्रश्नोत्तरमालया
vimalapraśnottaramālayā
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभिः
vimalapraśnottaramālābhiḥ
|
Dative |
विमलप्रश्नोत्तरमालायै
vimalapraśnottaramālāyai
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभ्यः
vimalapraśnottaramālābhyaḥ
|
Ablative |
विमलप्रश्नोत्तरमालायाः
vimalapraśnottaramālāyāḥ
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभ्यः
vimalapraśnottaramālābhyaḥ
|
Genitive |
विमलप्रश्नोत्तरमालायाः
vimalapraśnottaramālāyāḥ
|
विमलप्रश्नोत्तरमालयोः
vimalapraśnottaramālayoḥ
|
विमलप्रश्नोत्तरमालानाम्
vimalapraśnottaramālānām
|
Locative |
विमलप्रश्नोत्तरमालायाम्
vimalapraśnottaramālāyām
|
विमलप्रश्नोत्तरमालयोः
vimalapraśnottaramālayoḥ
|
विमलप्रश्नोत्तरमालासु
vimalapraśnottaramālāsu
|