Sanskrit tools

Sanskrit declension


Declension of विमलप्रश्नोत्तरमाला vimalapraśnottaramālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलप्रश्नोत्तरमाला vimalapraśnottaramālā
विमलप्रश्नोत्तरमाले vimalapraśnottaramāle
विमलप्रश्नोत्तरमालाः vimalapraśnottaramālāḥ
Vocative विमलप्रश्नोत्तरमाले vimalapraśnottaramāle
विमलप्रश्नोत्तरमाले vimalapraśnottaramāle
विमलप्रश्नोत्तरमालाः vimalapraśnottaramālāḥ
Accusative विमलप्रश्नोत्तरमालाम् vimalapraśnottaramālām
विमलप्रश्नोत्तरमाले vimalapraśnottaramāle
विमलप्रश्नोत्तरमालाः vimalapraśnottaramālāḥ
Instrumental विमलप्रश्नोत्तरमालया vimalapraśnottaramālayā
विमलप्रश्नोत्तरमालाभ्याम् vimalapraśnottaramālābhyām
विमलप्रश्नोत्तरमालाभिः vimalapraśnottaramālābhiḥ
Dative विमलप्रश्नोत्तरमालायै vimalapraśnottaramālāyai
विमलप्रश्नोत्तरमालाभ्याम् vimalapraśnottaramālābhyām
विमलप्रश्नोत्तरमालाभ्यः vimalapraśnottaramālābhyaḥ
Ablative विमलप्रश्नोत्तरमालायाः vimalapraśnottaramālāyāḥ
विमलप्रश्नोत्तरमालाभ्याम् vimalapraśnottaramālābhyām
विमलप्रश्नोत्तरमालाभ्यः vimalapraśnottaramālābhyaḥ
Genitive विमलप्रश्नोत्तरमालायाः vimalapraśnottaramālāyāḥ
विमलप्रश्नोत्तरमालयोः vimalapraśnottaramālayoḥ
विमलप्रश्नोत्तरमालानाम् vimalapraśnottaramālānām
Locative विमलप्रश्नोत्तरमालायाम् vimalapraśnottaramālāyām
विमलप्रश्नोत्तरमालयोः vimalapraśnottaramālayoḥ
विमलप्रश्नोत्तरमालासु vimalapraśnottaramālāsu