| Singular | Dual | Plural |
Nominativo |
विमलप्रश्नोत्तरमाला
vimalapraśnottaramālā
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Vocativo |
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Acusativo |
विमलप्रश्नोत्तरमालाम्
vimalapraśnottaramālām
|
विमलप्रश्नोत्तरमाले
vimalapraśnottaramāle
|
विमलप्रश्नोत्तरमालाः
vimalapraśnottaramālāḥ
|
Instrumental |
विमलप्रश्नोत्तरमालया
vimalapraśnottaramālayā
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभिः
vimalapraśnottaramālābhiḥ
|
Dativo |
विमलप्रश्नोत्तरमालायै
vimalapraśnottaramālāyai
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभ्यः
vimalapraśnottaramālābhyaḥ
|
Ablativo |
विमलप्रश्नोत्तरमालायाः
vimalapraśnottaramālāyāḥ
|
विमलप्रश्नोत्तरमालाभ्याम्
vimalapraśnottaramālābhyām
|
विमलप्रश्नोत्तरमालाभ्यः
vimalapraśnottaramālābhyaḥ
|
Genitivo |
विमलप्रश्नोत्तरमालायाः
vimalapraśnottaramālāyāḥ
|
विमलप्रश्नोत्तरमालयोः
vimalapraśnottaramālayoḥ
|
विमलप्रश्नोत्तरमालानाम्
vimalapraśnottaramālānām
|
Locativo |
विमलप्रश्नोत्तरमालायाम्
vimalapraśnottaramālāyām
|
विमलप्रश्नोत्तरमालयोः
vimalapraśnottaramālayoḥ
|
विमलप्रश्नोत्तरमालासु
vimalapraśnottaramālāsu
|