Sanskrit tools

Sanskrit declension


Declension of विमलभास vimalabhāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलभासः vimalabhāsaḥ
विमलभासौ vimalabhāsau
विमलभासाः vimalabhāsāḥ
Vocative विमलभास vimalabhāsa
विमलभासौ vimalabhāsau
विमलभासाः vimalabhāsāḥ
Accusative विमलभासम् vimalabhāsam
विमलभासौ vimalabhāsau
विमलभासान् vimalabhāsān
Instrumental विमलभासेन vimalabhāsena
विमलभासाभ्याम् vimalabhāsābhyām
विमलभासैः vimalabhāsaiḥ
Dative विमलभासाय vimalabhāsāya
विमलभासाभ्याम् vimalabhāsābhyām
विमलभासेभ्यः vimalabhāsebhyaḥ
Ablative विमलभासात् vimalabhāsāt
विमलभासाभ्याम् vimalabhāsābhyām
विमलभासेभ्यः vimalabhāsebhyaḥ
Genitive विमलभासस्य vimalabhāsasya
विमलभासयोः vimalabhāsayoḥ
विमलभासानाम् vimalabhāsānām
Locative विमलभासे vimalabhāse
विमलभासयोः vimalabhāsayoḥ
विमलभासेषु vimalabhāseṣu