| Singular | Dual | Plural |
Nominativo |
विमलभासः
vimalabhāsaḥ
|
विमलभासौ
vimalabhāsau
|
विमलभासाः
vimalabhāsāḥ
|
Vocativo |
विमलभास
vimalabhāsa
|
विमलभासौ
vimalabhāsau
|
विमलभासाः
vimalabhāsāḥ
|
Acusativo |
विमलभासम्
vimalabhāsam
|
विमलभासौ
vimalabhāsau
|
विमलभासान्
vimalabhāsān
|
Instrumental |
विमलभासेन
vimalabhāsena
|
विमलभासाभ्याम्
vimalabhāsābhyām
|
विमलभासैः
vimalabhāsaiḥ
|
Dativo |
विमलभासाय
vimalabhāsāya
|
विमलभासाभ्याम्
vimalabhāsābhyām
|
विमलभासेभ्यः
vimalabhāsebhyaḥ
|
Ablativo |
विमलभासात्
vimalabhāsāt
|
विमलभासाभ्याम्
vimalabhāsābhyām
|
विमलभासेभ्यः
vimalabhāsebhyaḥ
|
Genitivo |
विमलभासस्य
vimalabhāsasya
|
विमलभासयोः
vimalabhāsayoḥ
|
विमलभासानाम्
vimalabhāsānām
|
Locativo |
विमलभासे
vimalabhāse
|
विमलभासयोः
vimalabhāsayoḥ
|
विमलभासेषु
vimalabhāseṣu
|