| Singular | Dual | Plural |
Nominative |
विमलाकरः
vimalākaraḥ
|
विमलाकरौ
vimalākarau
|
विमलाकराः
vimalākarāḥ
|
Vocative |
विमलाकर
vimalākara
|
विमलाकरौ
vimalākarau
|
विमलाकराः
vimalākarāḥ
|
Accusative |
विमलाकरम्
vimalākaram
|
विमलाकरौ
vimalākarau
|
विमलाकरान्
vimalākarān
|
Instrumental |
विमलाकरेण
vimalākareṇa
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरैः
vimalākaraiḥ
|
Dative |
विमलाकराय
vimalākarāya
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरेभ्यः
vimalākarebhyaḥ
|
Ablative |
विमलाकरात्
vimalākarāt
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरेभ्यः
vimalākarebhyaḥ
|
Genitive |
विमलाकरस्य
vimalākarasya
|
विमलाकरयोः
vimalākarayoḥ
|
विमलाकराणाम्
vimalākarāṇām
|
Locative |
विमलाकरे
vimalākare
|
विमलाकरयोः
vimalākarayoḥ
|
विमलाकरेषु
vimalākareṣu
|