| Singular | Dual | Plural |
Nominativo |
विमलाकरः
vimalākaraḥ
|
विमलाकरौ
vimalākarau
|
विमलाकराः
vimalākarāḥ
|
Vocativo |
विमलाकर
vimalākara
|
विमलाकरौ
vimalākarau
|
विमलाकराः
vimalākarāḥ
|
Acusativo |
विमलाकरम्
vimalākaram
|
विमलाकरौ
vimalākarau
|
विमलाकरान्
vimalākarān
|
Instrumental |
विमलाकरेण
vimalākareṇa
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरैः
vimalākaraiḥ
|
Dativo |
विमलाकराय
vimalākarāya
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरेभ्यः
vimalākarebhyaḥ
|
Ablativo |
विमलाकरात्
vimalākarāt
|
विमलाकराभ्याम्
vimalākarābhyām
|
विमलाकरेभ्यः
vimalākarebhyaḥ
|
Genitivo |
विमलाकरस्य
vimalākarasya
|
विमलाकरयोः
vimalākarayoḥ
|
विमलाकराणाम्
vimalākarāṇām
|
Locativo |
विमलाकरे
vimalākare
|
विमलाकरयोः
vimalākarayoḥ
|
विमलाकरेषु
vimalākareṣu
|