Sanskrit tools

Sanskrit declension


Declension of विमलात्मका vimalātmakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलात्मका vimalātmakā
विमलात्मके vimalātmake
विमलात्मकाः vimalātmakāḥ
Vocative विमलात्मके vimalātmake
विमलात्मके vimalātmake
विमलात्मकाः vimalātmakāḥ
Accusative विमलात्मकाम् vimalātmakām
विमलात्मके vimalātmake
विमलात्मकाः vimalātmakāḥ
Instrumental विमलात्मकया vimalātmakayā
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकाभिः vimalātmakābhiḥ
Dative विमलात्मकायै vimalātmakāyai
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकाभ्यः vimalātmakābhyaḥ
Ablative विमलात्मकायाः vimalātmakāyāḥ
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकाभ्यः vimalātmakābhyaḥ
Genitive विमलात्मकायाः vimalātmakāyāḥ
विमलात्मकयोः vimalātmakayoḥ
विमलात्मकानाम् vimalātmakānām
Locative विमलात्मकायाम् vimalātmakāyām
विमलात्मकयोः vimalātmakayoḥ
विमलात्मकासु vimalātmakāsu