| Singular | Dual | Plural |
Nominativo |
विमलात्मका
vimalātmakā
|
विमलात्मके
vimalātmake
|
विमलात्मकाः
vimalātmakāḥ
|
Vocativo |
विमलात्मके
vimalātmake
|
विमलात्मके
vimalātmake
|
विमलात्मकाः
vimalātmakāḥ
|
Acusativo |
विमलात्मकाम्
vimalātmakām
|
विमलात्मके
vimalātmake
|
विमलात्मकाः
vimalātmakāḥ
|
Instrumental |
विमलात्मकया
vimalātmakayā
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकाभिः
vimalātmakābhiḥ
|
Dativo |
विमलात्मकायै
vimalātmakāyai
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकाभ्यः
vimalātmakābhyaḥ
|
Ablativo |
विमलात्मकायाः
vimalātmakāyāḥ
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकाभ्यः
vimalātmakābhyaḥ
|
Genitivo |
विमलात्मकायाः
vimalātmakāyāḥ
|
विमलात्मकयोः
vimalātmakayoḥ
|
विमलात्मकानाम्
vimalātmakānām
|
Locativo |
विमलात्मकायाम्
vimalātmakāyām
|
विमलात्मकयोः
vimalātmakayoḥ
|
विमलात्मकासु
vimalātmakāsu
|