Sanskrit tools

Sanskrit declension


Declension of विमलार्थक vimalārthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलार्थकः vimalārthakaḥ
विमलार्थकौ vimalārthakau
विमलार्थकाः vimalārthakāḥ
Vocative विमलार्थक vimalārthaka
विमलार्थकौ vimalārthakau
विमलार्थकाः vimalārthakāḥ
Accusative विमलार्थकम् vimalārthakam
विमलार्थकौ vimalārthakau
विमलार्थकान् vimalārthakān
Instrumental विमलार्थकेन vimalārthakena
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकैः vimalārthakaiḥ
Dative विमलार्थकाय vimalārthakāya
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकेभ्यः vimalārthakebhyaḥ
Ablative विमलार्थकात् vimalārthakāt
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकेभ्यः vimalārthakebhyaḥ
Genitive विमलार्थकस्य vimalārthakasya
विमलार्थकयोः vimalārthakayoḥ
विमलार्थकानाम् vimalārthakānām
Locative विमलार्थके vimalārthake
विमलार्थकयोः vimalārthakayoḥ
विमलार्थकेषु vimalārthakeṣu