| Singular | Dual | Plural |
Nominativo |
विमलार्थकः
vimalārthakaḥ
|
विमलार्थकौ
vimalārthakau
|
विमलार्थकाः
vimalārthakāḥ
|
Vocativo |
विमलार्थक
vimalārthaka
|
विमलार्थकौ
vimalārthakau
|
विमलार्थकाः
vimalārthakāḥ
|
Acusativo |
विमलार्थकम्
vimalārthakam
|
विमलार्थकौ
vimalārthakau
|
विमलार्थकान्
vimalārthakān
|
Instrumental |
विमलार्थकेन
vimalārthakena
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकैः
vimalārthakaiḥ
|
Dativo |
विमलार्थकाय
vimalārthakāya
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकेभ्यः
vimalārthakebhyaḥ
|
Ablativo |
विमलार्थकात्
vimalārthakāt
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकेभ्यः
vimalārthakebhyaḥ
|
Genitivo |
विमलार्थकस्य
vimalārthakasya
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकानाम्
vimalārthakānām
|
Locativo |
विमलार्थके
vimalārthake
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकेषु
vimalārthakeṣu
|