Sanskrit tools

Sanskrit declension


Declension of विमलाशोक vimalāśoka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलाशोकम् vimalāśokam
विमलाशोके vimalāśoke
विमलाशोकानि vimalāśokāni
Vocative विमलाशोक vimalāśoka
विमलाशोके vimalāśoke
विमलाशोकानि vimalāśokāni
Accusative विमलाशोकम् vimalāśokam
विमलाशोके vimalāśoke
विमलाशोकानि vimalāśokāni
Instrumental विमलाशोकेन vimalāśokena
विमलाशोकाभ्याम् vimalāśokābhyām
विमलाशोकैः vimalāśokaiḥ
Dative विमलाशोकाय vimalāśokāya
विमलाशोकाभ्याम् vimalāśokābhyām
विमलाशोकेभ्यः vimalāśokebhyaḥ
Ablative विमलाशोकात् vimalāśokāt
विमलाशोकाभ्याम् vimalāśokābhyām
विमलाशोकेभ्यः vimalāśokebhyaḥ
Genitive विमलाशोकस्य vimalāśokasya
विमलाशोकयोः vimalāśokayoḥ
विमलाशोकानाम् vimalāśokānām
Locative विमलाशोके vimalāśoke
विमलाशोकयोः vimalāśokayoḥ
विमलाशोकेषु vimalāśokeṣu