| Singular | Dual | Plural |
Nominativo |
विमलाशोकम्
vimalāśokam
|
विमलाशोके
vimalāśoke
|
विमलाशोकानि
vimalāśokāni
|
Vocativo |
विमलाशोक
vimalāśoka
|
विमलाशोके
vimalāśoke
|
विमलाशोकानि
vimalāśokāni
|
Acusativo |
विमलाशोकम्
vimalāśokam
|
विमलाशोके
vimalāśoke
|
विमलाशोकानि
vimalāśokāni
|
Instrumental |
विमलाशोकेन
vimalāśokena
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकैः
vimalāśokaiḥ
|
Dativo |
विमलाशोकाय
vimalāśokāya
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकेभ्यः
vimalāśokebhyaḥ
|
Ablativo |
विमलाशोकात्
vimalāśokāt
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकेभ्यः
vimalāśokebhyaḥ
|
Genitivo |
विमलाशोकस्य
vimalāśokasya
|
विमलाशोकयोः
vimalāśokayoḥ
|
विमलाशोकानाम्
vimalāśokānām
|
Locativo |
विमलाशोके
vimalāśoke
|
विमलाशोकयोः
vimalāśokayoḥ
|
विमलाशोकेषु
vimalāśokeṣu
|