| Singular | Dual | Plural |
Nominative |
विमलाश्वा
vimalāśvā
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Vocative |
विमलाश्वे
vimalāśve
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Accusative |
विमलाश्वाम्
vimalāśvām
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Instrumental |
विमलाश्वया
vimalāśvayā
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभिः
vimalāśvābhiḥ
|
Dative |
विमलाश्वायै
vimalāśvāyai
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभ्यः
vimalāśvābhyaḥ
|
Ablative |
विमलाश्वायाः
vimalāśvāyāḥ
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभ्यः
vimalāśvābhyaḥ
|
Genitive |
विमलाश्वायाः
vimalāśvāyāḥ
|
विमलाश्वयोः
vimalāśvayoḥ
|
विमलाश्वानाम्
vimalāśvānām
|
Locative |
विमलाश्वायाम्
vimalāśvāyām
|
विमलाश्वयोः
vimalāśvayoḥ
|
विमलाश्वासु
vimalāśvāsu
|