| Singular | Dual | Plural |
Nominativo |
विमलाश्वा
vimalāśvā
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Vocativo |
विमलाश्वे
vimalāśve
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Acusativo |
विमलाश्वाम्
vimalāśvām
|
विमलाश्वे
vimalāśve
|
विमलाश्वाः
vimalāśvāḥ
|
Instrumental |
विमलाश्वया
vimalāśvayā
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभिः
vimalāśvābhiḥ
|
Dativo |
विमलाश्वायै
vimalāśvāyai
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभ्यः
vimalāśvābhyaḥ
|
Ablativo |
विमलाश्वायाः
vimalāśvāyāḥ
|
विमलाश्वाभ्याम्
vimalāśvābhyām
|
विमलाश्वाभ्यः
vimalāśvābhyaḥ
|
Genitivo |
विमलाश्वायाः
vimalāśvāyāḥ
|
विमलाश्वयोः
vimalāśvayoḥ
|
विमलाश्वानाम्
vimalāśvānām
|
Locativo |
विमलाश्वायाम्
vimalāśvāyām
|
विमलाश्वयोः
vimalāśvayoḥ
|
विमलाश्वासु
vimalāśvāsu
|