Sanskrit tools

Sanskrit declension


Declension of विमलोदा vimalodā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलोदा vimalodā
विमलोदे vimalode
विमलोदाः vimalodāḥ
Vocative विमलोदे vimalode
विमलोदे vimalode
विमलोदाः vimalodāḥ
Accusative विमलोदाम् vimalodām
विमलोदे vimalode
विमलोदाः vimalodāḥ
Instrumental विमलोदया vimalodayā
विमलोदाभ्याम् vimalodābhyām
विमलोदाभिः vimalodābhiḥ
Dative विमलोदायै vimalodāyai
विमलोदाभ्याम् vimalodābhyām
विमलोदाभ्यः vimalodābhyaḥ
Ablative विमलोदायाः vimalodāyāḥ
विमलोदाभ्याम् vimalodābhyām
विमलोदाभ्यः vimalodābhyaḥ
Genitive विमलोदायाः vimalodāyāḥ
विमलोदयोः vimalodayoḥ
विमलोदानाम् vimalodānām
Locative विमलोदायाम् vimalodāyām
विमलोदयोः vimalodayoḥ
विमलोदासु vimalodāsu